Class 6 Sanskrit Chapter 1 Notes Summary वयं वर्णमालां पठामः
वयं वर्णमालां पठामः Class 6 Summary
प्रस्तुत पाठ में वर्णमाला के बारे में बताया गया है। वर्ण दो प्रकार के होते हैं – स्वर और व्यञ्जन । स्वर का उच्चारण स्वतंत्र रूप से होता है जबकि व्यञ्जन का उच्चारण किसी स्वर की सहायता से होता है।
स्वर दो प्रकार के होते हैं –
- समान अक्षर वाले स्वर तथा
- संधि अक्षर वाले स्वर ।
व्यञ्जन के चार भेद होते हैं –
- वर्गीय वर्ण
- अन्तःस्थ वर्ण,
- अस्म वर्ण और
- अयोगवाह |
वयं वर्णमालां पठामः Class 6 Notes
मूलपाठः, शब्दार्थाः, सरलार्थाः, अभ्यासकार्यम् च
क वर्णाः द्विविधाः भवन्ति – स्वराः व्यञ्जनानि च।
1. स्वराः
स्वराणाम् उच्चारणं स्वतन्त्ररूपेण भवति ।
स्वराः द्विविधाः सन्ति-समानाक्षराणि सन्ध्यक्षराणि च ।
द्वयोः द्वयोः निश्चित – स्वरयोः सन्धिद्वारा ये नवीनाः स्वर – वर्णाः जायन्ते, ते सन्ध्यक्षर- स्वराः भवन्ति-
* ” लृ” – वर्णस्य दीर्घा न सन्ति ।
** सन्ध्यक्षराणां ह्रस्वा न सन्ति ।
* ” लृ” – वर्णस्य दीर्घा न सन्ति ।
** सन्ध्यक्षराणां ह्रस्वा न सन्ति ।
• अनुनासिक-स्वराः
मुखेन सह नासिकया अपि उच्चारिताः स्वराः अनुनासिक – स्वराः सन्ति ।
शब्दार्था:-
स्वराणाम् – स्वरों का।
राणां ह्रस्वा न सन्ति ।
उच्चारणं- उच्चारण।
स्वतन्त्ररूपेण – स्वतन्त्र रूप से।
द्विविधा: – दो प्रकार के ।
सन्ति हैं।
जायन्ते-बनते हैं।
मुख-मुख द्वारा |
नासिकया – नाक से ।
सरलार्थ:-
१. स्वर स्वरों का उच्चारण स्वतन्त्र रूप से होता है, स्वर दो प्रकार के होते हैं –
(1) समान अक्षर वाले स्वर और
(2) सन्धि अक्षर वाले स्वर ।
1. समान अक्षर वाले स्वर-
2. सन्धि अक्षर वाले स्वर-
दो-दो निश्चित स्वरों के सन्धि द्वारा जो नए स्वर वर्ण बनते हैं, वे सन्धि अक्षर- स्वर होते हैं-
• अनुनासिक स्वर – मुख के साथ नाक से भी उच्चारित स्वर अनुनासिक स्वर होते हैं-
“लृ.” वर्ण का दीर्घ नहीं होते हैं
** सन्धि अक्षरों का ह्रस्व नहीं होते हैं।
2. व्यञ्जनानि
ख व्यञ्जनानाम् उच्चारणे कस्यचित् स्वरस्य सहायता अवश्यं भवति । अतः वर्णमालायां व्यञ्जनानाम्
1. वर्ग्याः (स्पर्शाः) वर्ण:
वर्ग्याः (स्पर्शाः ) व्यञ्जनवर्णाः स्वकीय- उच्चारण- स्थानानुसारेण पञ्चसु वर्गेषु विभक्ताः भवन्ति ।
2. अन्तःस्थाः वर्णाः
अन्तःस्थाः वर्णाः य र ल व अन्तःस्थाः वर्णाः बहुत्र स्वरवर्णानां स्थाने जायन्ते । अतः एते – ” अर्ध- स्वरा : ” इत्यपि उच्यन्ते ।
3. ऊष्म – वर्णाः
ऊष्मणां व्यञ्जन वर्णानाम् उच्चारण-समये मुखात् उष्णः वायुः निस्सरति ।
4. अयोगवाहौ वर्णौ
अयोगवाह : विशिष्टः व्यञ्जन वर्णः अस्ति । अत्र उच्चारणार्थं स्वरस्य संयोजनं पूर्वं भवति, न तु पश्चात् । अत्र द्वौ अयोगवाहौ स्तः-
व्यञ्जनैः सह सर्वेषाम् अपि स्वराणां संयोजनं भवति।
व्यञ्जनैः सह स्वराणां संयोजनेन गुणिताक्षराणि भवन्ति-
शब्दार्था: –
व्यञ्जनानाम् – व्यञ्जनों ।
उच्चरणे – उच्चारण में ।
कस्यचित् – कोई, किसी ।
स्वरस्य – स्वर की ।
अवश्यं – अवश्य ।
भवति होता है।
भेदाः – प्रकार |
बहुत्र – अनेक
उच्यन्ते – कहलाते हैं।
मुखात् – मुख से ।
निस्सरति-निकलती है।
सरलार्थ:- व्यञ्जनों के उच्चारण में किसी स्वर की सहायता अवश्य होती है। अतः वर्णमाला में व्यञ्जनों के उच्चारण के लिए सभी जगह स्वर का योग होता है। उदाहरण-
यहाँ स्वर केवल उच्चारण के लिए जोड़ा गया है । व्यञ्जनों के चार भेद होते हैं-
1. वर्गीय (स्पर्श) वर्ण
वर्गीय (स्पर्श) व्यञ्जन वर्ण अपने उच्चारण स्थान के अनुसार पाँच वर्गों में विभक्त होते हैं।
2. अन्तःस्थ वर्ण- य र ल व
अन्तःस्थ वर्ण अनेक जगह स्वरों के स्थान पर बनते हैं।
अतः ये – ” अर्ध-स्वर” भी कहलाते हैं।
3. उष्म वर्ण- श ष स ह
उष्म व्यञ्जन वर्णों के उच्चारण – समय मुख से उष्ण (गर्म) वायु निकलती है।
4. अयोगवाह वर्ण- अं अः
अयोगवाह विशिष्ट व्यञ्जन वर्ण है। यहाँ उच्चारण के लिए स्वर का संयोजन पहले होता है, न तो बाद में।
यहाँ दो अयोगवाह हैं-
व्यञ्जनों के साथ सभी स्वरों का संयोजन होता है व्यञ्जनों के साथ स्वरों के संयोजन से गुणित अक्षर होते हैं-
गुणिताक्षराणि
गुणिताक्षराणि
(गुणित अक्षर)
वदामः लिखामः च
वदामः लिखामः च
(बोलते और लिखते हैं)
3. संयुक्त व्यञ्जनानि
एकाधिक-व्यञ्जन-वर्णानां मेलनेन संयुक्त व्यञ्जनानि भवन्ति-
* एतानि संयुक्त व्यञ्जनानि नवीनाः वर्णाः न सन्ति अपि तु पृथक्-पृथक् संयुक्त व्यञ्जन वर्णानां विशिष्टा लेखन शैली एव । एतेषु आगतः स्वरः संयुक्त व्यञ्जनेषु अन्तर्भूतः नास्ति ।
शब्दार्थाः-
एकाधिक- एक से अधिक। वर्णानां वर्णों के । मेलनेन – मेल से । भवन्ति – बनते हैं, होते हैं। पत्रम् – पत्ता । ज्ञानम् – ज्ञान ।
सरलार्थ:- संयुक्त व्यञ्जन एक से अधिक व्यञ्जन वर्ण के मेल से संयुक्त व्यञ्जन बनते हैं-
इस प्रकार सभी व्यञ्जनों सभी व्यञ्जन के साथ मेल से संयुक्त व्यञ्जन बनते हैं – *
वर्ण-वियोग:
वर्ण-संयोगः
वयं शब्दार्थान् जानीमः
वयं शब्दार्थान् जानीमः
(हम सब शब्दों के अर्थ जानते हैं।)